Original

तथैवाक्षौहिणीं गृह्य चेदीनामृषभो बली ।धृष्टकेतुरुपागच्छत्पाण्डवानमितौजसः ॥ ७ ॥

Segmented

तथा एव अक्षौहिणीम् गृह्य चेदीनाम् ऋषभो बली धृष्टकेतुः उपागच्छत् पाण्डवान् अमित-ओजस्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
अक्षौहिणीम् अक्षौहिणी pos=n,g=f,c=2,n=s
गृह्य ग्रह् pos=vi
चेदीनाम् चेदि pos=n,g=m,c=6,n=p
ऋषभो ऋषभ pos=n,g=m,c=1,n=s
बली बलिन् pos=a,g=m,c=1,n=s
धृष्टकेतुः धृष्टकेतु pos=n,g=m,c=1,n=s
उपागच्छत् उपगम् pos=v,p=3,n=s,l=lan
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
अमित अमित pos=a,comp=y
ओजस् ओजस् pos=n,g=m,c=2,n=p