Original

तस्य मेघप्रकाशस्य शस्त्रैस्तैः शोभितस्य च ।बभूव रूपं सैन्यस्य मेघस्येव सविद्युतः ॥ ५ ॥

Segmented

तस्य मेघ-प्रकाशस्य शस्त्रैः तैः शोभितस्य च बभूव रूपम् सैन्यस्य मेघस्य इव स विद्युत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=n,c=6,n=s
मेघ मेघ pos=n,comp=y
प्रकाशस्य प्रकाश pos=n,g=n,c=6,n=s
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
तैः तद् pos=n,g=n,c=3,n=p
शोभितस्य शोभय् pos=va,g=n,c=6,n=s,f=part
pos=i
बभूव भू pos=v,p=3,n=s,l=lit
रूपम् रूप pos=n,g=n,c=1,n=s
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
मेघस्य मेघ pos=n,g=m,c=6,n=s
इव इव pos=i
pos=i
विद्युत् विद्युत् pos=n,g=m,c=6,n=s