Original

खड्गकार्मुकनिर्यूहैः शरैश्च विविधैरपि ।तैलधौतैः प्रकाशद्भिस्तदशोभत वै बलम् ॥ ४ ॥

Segmented

खड्ग-कार्मुक-निर्यूहैः शरैः च विविधैः अपि तैल-धौतैः प्रकाः तत् अशोभत वै बलम्

Analysis

Word Lemma Parse
खड्ग खड्ग pos=n,comp=y
कार्मुक कार्मुक pos=n,comp=y
निर्यूहैः निर्यूह pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
pos=i
विविधैः विविध pos=a,g=m,c=3,n=p
अपि अपि pos=i
तैल तैल pos=n,comp=y
धौतैः धाव् pos=va,g=m,c=3,n=p,f=part
प्रकाः प्रकाश् pos=va,g=m,c=3,n=p,f=part
तत् तद् pos=n,g=n,c=1,n=s
अशोभत शुभ् pos=v,p=3,n=s,l=lan
वै वै pos=i
बलम् बल pos=n,g=n,c=1,n=s