Original

तत्र सैन्यं तथायुक्तं ददर्श स पुरोहितः ।यः स पाञ्चालराजेन प्रेषितः कौरवान्प्रति ॥ ३२ ॥

Segmented

तत्र सैन्यम् तथा युक्तम् ददर्श स पुरोहितः यः स पाञ्चाल-राजेन प्रेषितः कौरवान् प्रति

Analysis

Word Lemma Parse
तत्र तृ pos=v,p=2,n=p,l=lit
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
तथा तथा pos=i
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
ददर्श दृश् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
पुरोहितः पुरोहित pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
पाञ्चाल पाञ्चाल pos=n,comp=y
राजेन राज pos=n,g=m,c=3,n=s
प्रेषितः प्रेषय् pos=va,g=m,c=1,n=s,f=part
कौरवान् कौरव pos=n,g=m,c=2,n=p
प्रति प्रति pos=i