Original

एष देशः सुविस्तीर्णः प्रभूतधनधान्यवान् ।बभूव कौरवेयाणां बलेन सुसमाकुलः ॥ ३१ ॥

Segmented

एष देशः सु विस्तीर्णः प्रभूत-धन-धान्यवत् बभूव कौरवेयाणाम् बलेन सु समाकुलः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
देशः देश pos=n,g=m,c=1,n=s
सु सु pos=i
विस्तीर्णः विस्तृ pos=va,g=m,c=1,n=s,f=part
प्रभूत प्रभूत pos=a,comp=y
धन धन pos=n,comp=y
धान्यवत् धान्यवत् pos=a,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
कौरवेयाणाम् कौरवेय pos=n,g=m,c=6,n=p
बलेन बल pos=n,g=n,c=3,n=s
सु सु pos=i
समाकुलः समाकुल pos=a,g=m,c=1,n=s