Original

अहिच्छत्रं कालकूटं गङ्गाकूलं च भारत ।वारणा वाटधानं च यामुनश्चैव पर्वतः ॥ ३० ॥

Segmented

अहिच्छत्रम् कालकूटम् गङ्गा-कूलम् च भारत वारणा वाटधानम् च यामुनः च एव पर्वतः

Analysis

Word Lemma Parse
अहिच्छत्रम् अहिच्छत्त्र pos=n,g=m,c=2,n=s
कालकूटम् कालकूट pos=n,g=n,c=1,n=s
गङ्गा गङ्गा pos=n,comp=y
कूलम् कूल pos=n,g=n,c=1,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
वारणा वारण pos=n,g=m,c=1,n=p
वाटधानम् वाटधान pos=n,g=n,c=1,n=s
pos=i
यामुनः यामुन pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
पर्वतः पर्वत pos=n,g=m,c=1,n=s