Original

परश्वधैर्भिण्डिपालैः शक्तितोमरमुद्गरैः ।शक्त्यृष्टिपरशुप्रासैः करवालैश्च निर्मलैः ॥ ३ ॥

Segmented

परश्वधैः भिण्डिपालैः शक्ति-तोमर-मुद्गरैः शक्ति-ऋष्टि-परशु-प्रासैः करवालैः च निर्मलैः

Analysis

Word Lemma Parse
परश्वधैः परश्वध pos=n,g=m,c=3,n=p
भिण्डिपालैः भिन्दिपाल pos=n,g=m,c=3,n=p
शक्ति शक्ति pos=n,comp=y
तोमर तोमर pos=n,comp=y
मुद्गरैः मुद्गर pos=n,g=m,c=3,n=p
शक्ति शक्ति pos=n,comp=y
ऋष्टि ऋष्टि pos=n,comp=y
परशु परशु pos=n,comp=y
प्रासैः प्रास pos=n,g=m,c=3,n=p
करवालैः करवाल pos=n,g=m,c=3,n=p
pos=i
निर्मलैः निर्मल pos=a,g=m,c=3,n=p