Original

ततः पञ्चनदं चैव कृत्स्नं च कुरुजाङ्गलम् ।तथा रोहितकारण्यं मरुभूमिश्च केवला ॥ २९ ॥

Segmented

ततः पञ्चनदम् च एव कृत्स्नम् च कुरुजाङ्गलम् तथा रोहितकारण्यम् मरु-भूमिः च केवला

Analysis

Word Lemma Parse
ततः ततस् pos=i
पञ्चनदम् पञ्चनद pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
कृत्स्नम् कृत्स्न pos=a,g=n,c=1,n=s
pos=i
कुरुजाङ्गलम् कुरुजाङ्गल pos=n,g=n,c=1,n=s
तथा तथा pos=i
रोहितकारण्यम् रोहितकारण्य pos=n,g=n,c=1,n=s
मरु मरु pos=n,comp=y
भूमिः भूमि pos=n,g=f,c=1,n=s
pos=i
केवला केवल pos=a,g=f,c=1,n=s