Original

न हास्तिनपुरे राजन्नवकाशोऽभवत्तदा ।राज्ञां सबलमुख्यानां प्राधान्येनापि भारत ॥ २८ ॥

Segmented

न हास्तिनपुरे राजन्न् अवकाशो ऽभवत् तदा राज्ञाम् स बल-मुख्यानाम् प्राधान्येन अपि भारत

Analysis

Word Lemma Parse
pos=i
हास्तिनपुरे हास्तिनपुर pos=n,g=n,c=7,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अवकाशो अवकाश pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
pos=i
बल बल pos=n,comp=y
मुख्यानाम् मुख्य pos=a,g=m,c=6,n=p
प्राधान्येन प्राधान्य pos=n,g=n,c=3,n=s
अपि अपि pos=i
भारत भारत pos=n,g=m,c=8,n=s