Original

केकयाश्च नरव्याघ्राः सोदर्याः पञ्च पार्थिवाः ।संहर्षयन्तः कौरव्यमक्षौहिण्या समाद्रवन् ॥ २५ ॥

Segmented

केकयाः च नर-व्याघ्राः सोदर्याः पञ्च पार्थिवाः संहर्षयन्तः कौरव्यम् अक्षौहिण्या समाद्रवन्

Analysis

Word Lemma Parse
केकयाः केकय pos=n,g=m,c=1,n=p
pos=i
नर नर pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
सोदर्याः सोदर्य pos=a,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
संहर्षयन्तः संहर्षय् pos=va,g=m,c=1,n=p,f=part
कौरव्यम् कौरव्य pos=n,g=m,c=2,n=s
अक्षौहिण्या अक्षौहिणी pos=n,g=f,c=3,n=s
समाद्रवन् समाद्रु pos=v,p=3,n=p,l=lan