Original

आवन्त्यौ च महीपालौ महाबलसुसंवृतौ ।पृथगक्षौहिणीभ्यां तावभियातौ सुयोधनम् ॥ २४ ॥

Segmented

आवन्त्यौ च महीपालौ महा-बल-सु संवृतौ पृथग् अक्षौहिणीभ्याम् तौ अभियातौ सुयोधनम्

Analysis

Word Lemma Parse
आवन्त्यौ आवन्त्य pos=n,g=m,c=1,n=d
pos=i
महीपालौ महीपाल pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
बल बल pos=n,comp=y
सु सु pos=i
संवृतौ संवृ pos=va,g=m,c=1,n=d,f=part
पृथग् पृथक् pos=i
अक्षौहिणीभ्याम् अक्षौहिणी pos=n,g=f,c=3,n=d
तौ तद् pos=n,g=m,c=1,n=d
अभियातौ अभिया pos=va,g=m,c=1,n=d,f=part
सुयोधनम् सुयोधन pos=n,g=m,c=2,n=s