Original

तस्य सेनासमावायः शलभानामिवाबभौ ।स च संप्राप्य कौरव्यं तत्रैवान्तर्दधे तदा ॥ २२ ॥

Segmented

तस्य सेना-समावायः शलभानाम् इव आबभौ स च सम्प्राप्य कौरव्यम् तत्र एव अन्तर्दधे तदा

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
सेना सेना pos=n,comp=y
समावायः समावाय pos=n,g=m,c=1,n=s
शलभानाम् शलभ pos=n,g=m,c=6,n=p
इव इव pos=i
आबभौ आभा pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
pos=i
सम्प्राप्य सम्प्राप् pos=vi
कौरव्यम् कौरव्य pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
एव एव pos=i
अन्तर्दधे अन्तर्धा pos=v,p=3,n=s,l=lit
तदा तदा pos=i