Original

सुदक्षिणश्च काम्बोजो यवनैश्च शकैस्तथा ।उपाजगाम कौरव्यमक्षौहिण्या विशां पते ॥ २१ ॥

Segmented

सुदक्षिणः च काम्बोजो यवनैः च शकैः तथा उपाजगाम कौरव्यम् अक्षौहिण्या विशाम् पते

Analysis

Word Lemma Parse
सुदक्षिणः सुदक्षिण pos=n,g=m,c=1,n=s
pos=i
काम्बोजो काम्बोज pos=n,g=m,c=1,n=s
यवनैः यवन pos=n,g=m,c=3,n=p
pos=i
शकैः शक pos=n,g=m,c=3,n=p
तथा तथा pos=i
उपाजगाम उपागम् pos=v,p=3,n=s,l=lit
कौरव्यम् कौरव्य pos=n,g=m,c=2,n=s
अक्षौहिण्या अक्षौहिणी pos=n,g=f,c=3,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s