Original

तेषामक्षौहिणी सेना बहुला विबभौ तदा ।विधूयमाना वातेन बहुरूपा इवाम्बुदाः ॥ २० ॥

Segmented

तेषाम् अक्षौहिणी सेना बहुला विबभौ तदा विधूयमाना वातेन बहु-रूपाः इव अम्बुदाः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
अक्षौहिणी अक्षौहिणी pos=n,g=f,c=1,n=s
सेना सेना pos=n,g=f,c=1,n=s
बहुला बहुल pos=a,g=f,c=1,n=s
विबभौ विभा pos=v,p=3,n=s,l=lit
तदा तदा pos=i
विधूयमाना विधू pos=va,g=f,c=1,n=s,f=part
वातेन वात pos=n,g=m,c=3,n=s
बहु बहु pos=a,comp=y
रूपाः रूप pos=n,g=m,c=1,n=p
इव इव pos=i
अम्बुदाः अम्बुद pos=n,g=m,c=1,n=p