Original

तस्य योधा महावीर्या नानादेशसमागताः ।नानाप्रहरणा वीराः शोभयां चक्रिरे बलम् ॥ २ ॥

Segmented

तस्य योधा महा-वीर्याः नाना देश-समागताः नाना प्रहरणाः वीराः शोभयांचक्रिरे बलम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
योधा योध pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
वीर्याः वीर्य pos=n,g=m,c=1,n=p
नाना नाना pos=i
देश देश pos=n,comp=y
समागताः समागम् pos=va,g=m,c=1,n=p,f=part
नाना नाना pos=i
प्रहरणाः प्रहरण pos=n,g=m,c=1,n=p
वीराः वीर pos=n,g=m,c=1,n=p
शोभयांचक्रिरे शोभय् pos=v,p=3,n=p,l=lit
बलम् बल pos=n,g=n,c=2,n=s