Original

तस्य तैः पुरुषव्याघ्रैर्वनमालाधरैर्बलम् ।अशोभत यथा मत्तैर्वनं प्रक्रीडितैर्गजैः ॥ १८ ॥

Segmented

तस्य तैः पुरुष-व्याघ्रैः वन-माला-धरैः बलम् अशोभत यथा मत्तैः वनम् प्रक्रीडितैः गजैः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तैः तद् pos=n,g=m,c=3,n=p
पुरुष पुरुष pos=n,comp=y
व्याघ्रैः व्याघ्र pos=n,g=m,c=3,n=p
वन वन pos=n,comp=y
माला माला pos=n,comp=y
धरैः धर pos=a,g=m,c=3,n=p
बलम् बल pos=n,g=n,c=1,n=s
अशोभत शुभ् pos=v,p=3,n=s,l=lan
यथा यथा pos=i
मत्तैः मद् pos=va,g=m,c=3,n=p,f=part
वनम् वन pos=n,g=n,c=1,n=s
प्रक्रीडितैः प्रक्रीड् pos=va,g=m,c=3,n=p,f=part
गजैः गज pos=n,g=m,c=3,n=p