Original

कृतवर्मा च हार्दिक्यो भोजान्धकबलैः सह ।अक्षौहिण्यैव सेनाया दुर्योधनमुपागमत् ॥ १७ ॥

Segmented

कृतवर्मा च हार्दिक्यो भोज-अन्धक-बलैः सह अक्षौहिण्या एव सेनाया दुर्योधनम् उपागमत्

Analysis

Word Lemma Parse
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
हार्दिक्यो हार्दिक्य pos=n,g=m,c=1,n=s
भोज भोज pos=n,comp=y
अन्धक अन्धक pos=n,comp=y
बलैः बल pos=n,g=n,c=3,n=p
सह सह pos=i
अक्षौहिण्या अक्षौहिणी pos=n,g=f,c=3,n=s
एव एव pos=i
सेनाया सेना pos=n,g=f,c=6,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
उपागमत् उपगम् pos=v,p=3,n=s,l=lun