Original

तथा भूरिश्रवाः शूरः शल्यश्च कुरुनन्दन ।दुर्योधनमुपायातावक्षौहिण्या पृथक्पृथक् ॥ १६ ॥

Segmented

तथा भूरिश्रवाः शूरः शल्यः च कुरु-नन्दन दुर्योधनम् उपायातौ अक्षौहिण्या पृथक् पृथक्

Analysis

Word Lemma Parse
तथा तथा pos=i
भूरिश्रवाः भूरिश्रवस् pos=n,g=m,c=1,n=s
शूरः शूर pos=n,g=m,c=1,n=s
शल्यः शल्य pos=n,g=m,c=1,n=s
pos=i
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
उपायातौ उपाया pos=va,g=m,c=1,n=d,f=part
अक्षौहिण्या अक्षौहिणी pos=n,g=f,c=3,n=s
पृथक् पृथक् pos=i
पृथक् पृथक् pos=i