Original

तस्य चीनैः किरातैश्च काञ्चनैरिव संवृतम् ।बभौ बलमनाधृष्यं कर्णिकारवनं यथा ॥ १५ ॥

Segmented

तस्य चीनैः किरातैः च काञ्चनैः इव संवृतम् बभौ बलम् अनाधृष्यम् कर्णिकार-वनम् यथा

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
चीनैः चीन pos=n,g=m,c=3,n=p
किरातैः किरात pos=n,g=m,c=3,n=p
pos=i
काञ्चनैः काञ्चन pos=n,g=n,c=3,n=p
इव इव pos=i
संवृतम् संवृ pos=va,g=n,c=1,n=s,f=part
बभौ भा pos=v,p=3,n=s,l=lit
बलम् बल pos=n,g=n,c=1,n=s
अनाधृष्यम् अनाधृष्य pos=a,g=n,c=1,n=s
कर्णिकार कर्णिकार pos=n,comp=y
वनम् वन pos=n,g=n,c=1,n=s
यथा यथा pos=i