Original

इतश्चेतश्च पाण्डूनां समाजग्मुर्महात्मनाम् ।अक्षौहिण्यस्तु सप्तैव विविधध्वजसंकुलाः ।युयुत्समानाः कुरुभिः पाण्डवान्समहर्षयन् ॥ १३ ॥

Segmented

इतस् च इतस् च पाण्डूनाम् समाजग्मुः महात्मनाम् अक्षौहिणी तु सप्ता एव विविध-ध्वज-संकुल युयुत्समानाः कुरुभिः पाण्डवान् समहर्षयन्

Analysis

Word Lemma Parse
इतस् इतस् pos=i
pos=i
इतस् इतस् pos=i
pos=i
पाण्डूनाम् पाण्डु pos=n,g=m,c=6,n=p
समाजग्मुः समागम् pos=v,p=3,n=p,l=lit
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
अक्षौहिणी अक्षौहिणी pos=n,g=f,c=1,n=p
तु तु pos=i
सप्ता सप्तन् pos=n,g=f,c=1,n=s
एव एव pos=i
विविध विविध pos=a,comp=y
ध्वज ध्वज pos=n,comp=y
संकुल संकुल pos=a,g=f,c=1,n=p
युयुत्समानाः युयुत्स् pos=va,g=m,c=1,n=p,f=part
कुरुभिः कुरु pos=n,g=m,c=3,n=p
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
समहर्षयन् संहर्षय् pos=v,p=3,n=p,l=lan