Original

तथैव राजा मत्स्यानां विराटो वाहिनीपतिः ।पार्वतीयैर्महीपालैः सहितः पाण्डवानियात् ॥ १२ ॥

Segmented

तथा एव राजा मत्स्यानाम् विराटो वाहिनीपतिः पार्वतीयैः महीपालैः सहितः पाण्डवान् इयात्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
राजा राजन् pos=n,g=m,c=1,n=s
मत्स्यानाम् मत्स्य pos=n,g=m,c=6,n=p
विराटो विराट pos=n,g=m,c=1,n=s
वाहिनीपतिः वाहिनीपति pos=n,g=m,c=1,n=s
पार्वतीयैः पार्वतीय pos=a,g=m,c=3,n=p
महीपालैः महीपाल pos=n,g=m,c=3,n=p
सहितः सहित pos=a,g=m,c=1,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
इयात् pos=v,p=3,n=s,l=vidhilin