Original

द्रुपदस्याप्यभूत्सेना नानादेशसमागतैः ।शोभिता पुरुषैः शूरैः पुत्रैश्चास्य महारथैः ॥ ११ ॥

Segmented

द्रुपदस्य अपि अभूत् सेना नाना देश-समागतैः शोभिता पुरुषैः शूरैः पुत्रैः च अस्य महा-रथैः

Analysis

Word Lemma Parse
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
अपि अपि pos=i
अभूत् भू pos=v,p=3,n=s,l=lun
सेना सेना pos=n,g=f,c=1,n=s
नाना नाना pos=i
देश देश pos=n,comp=y
समागतैः समागम् pos=va,g=m,c=3,n=p,f=part
शोभिता शोभय् pos=va,g=f,c=1,n=s,f=part
पुरुषैः पुरुष pos=n,g=m,c=3,n=p
शूरैः शूर pos=n,g=m,c=3,n=p
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p