Original

तस्य सैन्यमतीवासीत्तस्मिन्बलसमागमे ।प्रेक्षणीयतरं राजन्सुवेषं बलवत्तदा ॥ १० ॥

Segmented

तस्य सैन्यम् अतीव आसीत् तस्मिन् बल-समागमे प्रेक्षणीयतरम् राजन् सु वेषम् बलवत् तदा

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
अतीव अतीव pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
तस्मिन् तद् pos=n,g=m,c=7,n=s
बल बल pos=n,comp=y
समागमे समागम pos=n,g=m,c=7,n=s
प्रेक्षणीयतरम् प्रेक्षणीयतर pos=a,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सु सु pos=i
वेषम् वेष pos=n,g=n,c=1,n=s
बलवत् बलवत् pos=a,g=n,c=1,n=s
तदा तदा pos=i