Original

वैशंपायन उवाच ।युयुधानस्ततो वीरः सात्वतानां महारथः ।महता चतुरङ्गेण बलेनागाद्युधिष्ठिरम् ॥ १ ॥

Segmented

वैशंपायन उवाच वीरः सात्वतानाम् महा-रथः महता चतुरङ्गेण बलेन अगात् युधिष्ठिरम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वीरः वीर pos=n,g=m,c=1,n=s
सात्वतानाम् सात्वत pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
महता महत् pos=a,g=n,c=3,n=s
चतुरङ्गेण चतुरङ्ग pos=a,g=n,c=3,n=s
बलेन बल pos=n,g=n,c=3,n=s
अगात् गा pos=v,p=3,n=s,l=lun
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s