Original

ततः सा पुनरेवाथ कन्या रुद्रमुवाच ह ।उपपद्येत्कथं देव स्त्रियो मम जयो युधि ।स्त्रीभावेन च मे गाढं मनः शान्तमुमापते ॥ ९ ॥

Segmented

ततः सा पुनः एव अथ कन्या रुद्रम् उवाच ह उपपद्येत् कथम् देव स्त्रियो मम जयो युधि स्त्री-भावेन च मे गाढम् मनः शान्तम् उमापते

Analysis

Word Lemma Parse
ततः ततस् pos=i
सा तद् pos=n,g=f,c=1,n=s
पुनः पुनर् pos=i
एव एव pos=i
अथ अथ pos=i
कन्या कन्या pos=n,g=f,c=1,n=s
रुद्रम् रुद्र pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
उपपद्येत् उपपद् pos=v,p=3,n=s,l=vidhilin
कथम् कथम् pos=i
देव देव pos=n,g=m,c=8,n=s
स्त्रियो स्त्री pos=n,g=f,c=6,n=s
मम मद् pos=n,g=,c=6,n=s
जयो जय pos=n,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
स्त्री स्त्री pos=n,comp=y
भावेन भाव pos=n,g=m,c=3,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
गाढम् गाढम् pos=i
मनः मनस् pos=n,g=n,c=1,n=s
शान्तम् शम् pos=va,g=n,c=1,n=s,f=part
उमापते उमापति pos=n,g=m,c=8,n=s