Original

तां देवो दर्शयामास शूलपाणिरुमापतिः ।मध्ये तेषां महर्षीणां स्वेन रूपेण भामिनीम् ॥ ७ ॥

Segmented

ताम् देवो दर्शयामास शूलपाणिः उमापतिः मध्ये तेषाम् महा-ऋषीणाम् स्वेन रूपेण भामिनीम्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
देवो देव pos=n,g=m,c=1,n=s
दर्शयामास दर्शय् pos=v,p=3,n=s,l=lit
शूलपाणिः शूलपाणि pos=n,g=m,c=1,n=s
उमापतिः उमापति pos=n,g=m,c=1,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
स्वेन स्व pos=a,g=n,c=3,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
भामिनीम् भामिनी pos=n,g=f,c=2,n=s