Original

स्त्रीभावे परिनिर्विण्णा पुंस्त्वार्थे कृतनिश्चया ।भीष्मे प्रतिचिकीर्षामि नास्मि वार्येति वै पुनः ॥ ६ ॥

Segmented

स्त्री-भावे परिनिर्विण्णा पुंस्त्व-अर्थे कृत-निश्चया भीष्मे प्रतिचिकीर्षामि न अस्मि वारय् इति वै पुनः

Analysis

Word Lemma Parse
स्त्री स्त्री pos=n,comp=y
भावे भाव pos=n,g=m,c=7,n=s
परिनिर्विण्णा परिनिर्विण्ण pos=a,g=f,c=1,n=s
पुंस्त्व पुंस्त्व pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
कृत कृ pos=va,comp=y,f=part
निश्चया निश्चय pos=n,g=f,c=1,n=s
भीष्मे भीष्म pos=n,g=m,c=7,n=s
प्रतिचिकीर्षामि प्रतिचिकीर्ष् pos=v,p=1,n=s,l=lat
pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
वारय् वारय् pos=va,g=f,c=1,n=s,f=krtya
इति इति pos=i
वै वै pos=i
पुनः पुनर् pos=i