Original

नाहत्वा युधि गाङ्गेयं निवर्तेयं तपोधनाः ।एष मे हृदि संकल्पो यदर्थमिदमुद्यतम् ॥ ५ ॥

Segmented

न अहत्वा युधि गाङ्गेयम् निवर्तेयम् तपोधनाः एष मे हृदि संकल्पो यद्-अर्थम् इदम् उद्यतम्

Analysis

Word Lemma Parse
pos=i
अहत्वा अहत्वा pos=i
युधि युध् pos=n,g=f,c=7,n=s
गाङ्गेयम् गाङ्गेय pos=n,g=m,c=2,n=s
निवर्तेयम् निवृत् pos=v,p=1,n=s,l=vidhilin
तपोधनाः तपोधन pos=a,g=m,c=8,n=p
एष एतद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
हृदि हृद् pos=n,g=n,c=7,n=s
संकल्पो संकल्प pos=n,g=m,c=1,n=s
यद् यद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
उद्यतम् उद्यम् pos=va,g=n,c=1,n=s,f=part