Original

यत्कृते दुःखवसतिमिमां प्राप्तास्मि शाश्वतीम् ।पतिलोकाद्विहीना च नैव स्त्री न पुमानिह ॥ ४ ॥

Segmented

यद्-कृते दुःख-वसतिम् इमाम् प्राप्ता अस्मि शाश्वतीम् पति-लोकात् विहीना च न एव स्त्री न पुमान् इह

Analysis

Word Lemma Parse
यद् यद् pos=n,comp=y
कृते कृते pos=i
दुःख दुःख pos=a,comp=y
वसतिम् वसति pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
प्राप्ता प्राप् pos=va,g=f,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
शाश्वतीम् शाश्वत pos=a,g=f,c=2,n=s
पति पति pos=n,comp=y
लोकात् लोक pos=n,g=m,c=5,n=s
विहीना विहा pos=va,g=f,c=1,n=s,f=part
pos=i
pos=i
एव एव pos=i
स्त्री स्त्री pos=n,g=f,c=1,n=s
pos=i
पुमान् पुंस् pos=n,g=m,c=1,n=s
इह इह pos=i