Original

वधार्थं तस्य दीक्षा मे न लोकार्थं तपोधनाः ।निहत्य भीष्मं गच्छेयं शान्तिमित्येव निश्चयः ॥ ३ ॥

Segmented

वध-अर्थम् तस्य दीक्षा मे न लोक-अर्थम् तपोधनाः निहत्य भीष्मम् गच्छेयम् शान्तिम् इति एव निश्चयः

Analysis

Word Lemma Parse
वध वध pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
दीक्षा दीक्षा pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
pos=i
लोक लोक pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तपोधनाः तपोधन pos=a,g=m,c=8,n=p
निहत्य निहन् pos=vi
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
गच्छेयम् गम् pos=v,p=1,n=s,l=vidhilin
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
इति इति pos=i
एव एव pos=i
निश्चयः निश्चय pos=n,g=m,c=1,n=s