Original

तानुवाच ततः कन्या तपोवृद्धानृषींस्तदा ।निराकृतास्मि भीष्मेण भ्रंशिता पतिधर्मतः ॥ २ ॥

Segmented

तान् उवाच ततः कन्या तपः-वृद्धान् ऋषीन् तदा निराकृता अस्मि भीष्मेण भ्रंशिता पति-धर्मतः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
कन्या कन्या pos=n,g=f,c=1,n=s
तपः तपस् pos=n,comp=y
वृद्धान् वृध् pos=va,g=m,c=2,n=p,f=part
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
तदा तदा pos=i
निराकृता निराकृ pos=va,g=f,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
भ्रंशिता भ्रंशय् pos=va,g=f,c=1,n=s,f=part
पति पति pos=n,comp=y
धर्मतः धर्म pos=n,g=m,c=5,n=s