Original

उक्त्वा भीष्मवधायेति प्रविवेश हुताशनम् ।ज्येष्ठा काशिसुता राजन्यमुनामभितो नदीम् ॥ १८ ॥

Segmented

उक्त्वा भीष्म-वधाय इति प्रविवेश हुताशनम् ज्येष्ठा काशि-सुता राजन् यमुनाम् अभितो नदीम्

Analysis

Word Lemma Parse
उक्त्वा वच् pos=vi
भीष्म भीष्म pos=n,comp=y
वधाय वध pos=n,g=m,c=4,n=s
इति इति pos=i
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
हुताशनम् हुताशन pos=n,g=m,c=2,n=s
ज्येष्ठा ज्येष्ठ pos=a,g=f,c=1,n=s
काशि काशि pos=n,comp=y
सुता सुता pos=n,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
यमुनाम् यमुना pos=n,g=f,c=2,n=s
अभितो अभितस् pos=i
नदीम् नदी pos=n,g=f,c=2,n=s