Original

चितां कृत्वा सुमहतीं प्रदाय च हुताशनम् ।प्रदीप्तेऽग्नौ महाराज रोषदीप्तेन चेतसा ॥ १७ ॥

Segmented

चिताम् कृत्वा सु महतीम् प्रदाय च हुताशनम् प्रदीप्ते ऽग्नौ महा-राज रोष-दीप्तेन चेतसा

Analysis

Word Lemma Parse
चिताम् चिता pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
सु सु pos=i
महतीम् महत् pos=a,g=f,c=2,n=s
प्रदाय प्रदा pos=vi
pos=i
हुताशनम् हुताशन pos=n,g=m,c=2,n=s
प्रदीप्ते प्रदीप् pos=va,g=m,c=7,n=s,f=part
ऽग्नौ अग्नि pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
रोष रोष pos=n,comp=y
दीप्तेन दीप् pos=va,g=n,c=3,n=s,f=part
चेतसा चेतस् pos=n,g=n,c=3,n=s