Original

ततः सा पश्यतां तेषां महर्षीणामनिन्दिता ।समाहृत्य वनात्तस्मात्काष्ठानि वरवर्णिनी ॥ १६ ॥

Segmented

ततः सा पश्यताम् तेषाम् महा-ऋषीणाम् अनिन्दिता समाहृत्य वनात् तस्मात् काष्ठानि वरवर्णिनी

Analysis

Word Lemma Parse
ततः ततस् pos=i
सा तद् pos=n,g=f,c=1,n=s
पश्यताम् दृश् pos=va,g=m,c=6,n=p,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
अनिन्दिता अनिन्दित pos=a,g=f,c=1,n=s
समाहृत्य समाहृ pos=vi
वनात् वन pos=n,g=n,c=5,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
काष्ठानि काष्ठ pos=n,g=n,c=2,n=p
वरवर्णिनी वरवर्णिनी pos=n,g=f,c=1,n=s