Original

यथोक्तमेव कल्याणि सर्वमेतद्भविष्यति ।भविष्यसि पुमान्पश्चात्कस्माच्चित्कालपर्ययात् ॥ १४ ॥

Segmented

यथोक्तम् एव कल्याणि सर्वम् एतद् भविष्यति भविष्यसि पुमान् पश्चात् कस्माच्चित् काल-पर्ययात्

Analysis

Word Lemma Parse
यथोक्तम् यथोक्तम् pos=i
एव एव pos=i
कल्याणि कल्याण pos=a,g=f,c=8,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
भविष्यसि भू pos=v,p=2,n=s,l=lrt
पुमान् पुंस् pos=n,g=m,c=1,n=s
पश्चात् पश्चात् pos=i
कस्माच्चित् कश्चित् pos=n,g=m,c=5,n=s
काल काल pos=n,comp=y
पर्ययात् पर्यय pos=n,g=m,c=5,n=s