Original

द्रुपदस्य कुले जाता भविष्यसि महारथः ।शीघ्रास्त्रश्चित्रयोधी च भविष्यसि सुसंमतः ॥ १३ ॥

Segmented

द्रुपदस्य कुले जाता भविष्यसि महा-रथः शीघ्र-अस्त्रः चित्र-योधी च भविष्यसि सु संमतः

Analysis

Word Lemma Parse
द्रुपदस्य द्रुपद pos=n,g=m,c=6,n=s
कुले कुल pos=n,g=n,c=7,n=s
जाता जन् pos=va,g=m,c=1,n=p,f=part
भविष्यसि भू pos=v,p=2,n=s,l=lrt
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
शीघ्र शीघ्र pos=a,comp=y
अस्त्रः अस्त्र pos=n,g=m,c=1,n=s
चित्र चित्र pos=a,comp=y
योधी योधिन् pos=a,g=m,c=1,n=s
pos=i
भविष्यसि भू pos=v,p=2,n=s,l=lrt
सु सु pos=i
संमतः सम्मन् pos=va,g=m,c=1,n=s,f=part