Original

वधिष्यसि रणे भीष्मं पुरुषत्वं च लप्स्यसे ।स्मरिष्यसि च तत्सर्वं देहमन्यं गता सती ॥ १२ ॥

Segmented

वधिष्यसि रणे भीष्मम् पुरुष-त्वम् च लप्स्यसे स्मरिष्यसि च तत् सर्वम् देहम् अन्यम् गता सती

Analysis

Word Lemma Parse
वधिष्यसि वध् pos=v,p=2,n=s,l=lrt
रणे रण pos=n,g=m,c=7,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
पुरुष पुरुष pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
pos=i
लप्स्यसे लभ् pos=v,p=2,n=s,l=lrt
स्मरिष्यसि स्मृ pos=v,p=2,n=s,l=lrt
pos=i
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
देहम् देह pos=n,g=m,c=2,n=s
अन्यम् अन्य pos=n,g=m,c=2,n=s
गता गम् pos=va,g=f,c=1,n=s,f=part
सती अस् pos=va,g=f,c=1,n=s,f=part