Original

तामुवाच महादेवः कन्यां किल वृषध्वजः ।न मे वागनृतं भद्रे प्राह सत्यं भविष्यति ॥ ११ ॥

Segmented

ताम् उवाच महादेवः कन्याम् किल वृषध्वजः न मे वाग् अनृतम् भद्रे प्राह सत्यम् भविष्यति

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
महादेवः महादेव pos=n,g=m,c=1,n=s
कन्याम् कन्या pos=n,g=f,c=2,n=s
किल किल pos=i
वृषध्वजः वृषध्वज pos=n,g=m,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
वाग् वाच् pos=n,g=f,c=1,n=s
अनृतम् अनृत pos=n,g=n,c=1,n=s
भद्रे भद्र pos=a,g=f,c=8,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
सत्यम् सत्य pos=n,g=n,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt