Original

प्रतिश्रुतश्च भूतेश त्वया भीष्मपराजयः ।यथा स सत्यो भवति तथा कुरु वृषध्वज ।यथा हन्यां समागम्य भीष्मं शांतनवं युधि ॥ १० ॥

Segmented

प्रतिश्रुतः च भूतेश त्वया भीष्म-पराजयः यथा स सत्यो भवति तथा कुरु वृषध्वज यथा हन्याम् समागम्य भीष्मम् शांतनवम् युधि

Analysis

Word Lemma Parse
प्रतिश्रुतः प्रतिश्रु pos=va,g=m,c=1,n=s,f=part
pos=i
भूतेश भूतेश pos=n,g=m,c=8,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
भीष्म भीष्म pos=n,comp=y
पराजयः पराजय pos=n,g=m,c=1,n=s
यथा यथा pos=i
तद् pos=n,g=m,c=1,n=s
सत्यो सत्य pos=a,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
तथा तथा pos=i
कुरु कृ pos=v,p=2,n=s,l=lot
वृषध्वज वृषध्वज pos=n,g=m,c=8,n=s
यथा यथा pos=i
हन्याम् हन् pos=v,p=1,n=s,l=vidhilin
समागम्य समागम् pos=vi
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
शांतनवम् शांतनव pos=n,g=m,c=2,n=s
युधि युध् pos=n,g=f,c=7,n=s