Original

भीष्म उवाच ।ततस्ते तापसाः सर्वे तपसे धृतनिश्चयाम् ।दृष्ट्वा न्यवर्तयंस्तात किं कार्यमिति चाब्रुवन् ॥ १ ॥

Segmented

भीष्म उवाच ततस् ते तापसाः सर्वे तपसे धृत-निश्चयाम् दृष्ट्वा न्यवर्तयन् तात किम् कार्यम् इति च ब्रुवन्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
तापसाः तापस pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
तपसे तपस् pos=n,g=n,c=4,n=s
धृत धृ pos=va,comp=y,f=part
निश्चयाम् निश्चय pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
न्यवर्तयन् निवर्तय् pos=v,p=3,n=p,l=lan
तात तात pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
pos=i
ब्रुवन् ब्रू pos=v,p=3,n=p,l=lan