Original

गमिष्यामि तु तत्राहं यत्र भीष्मं तपोधन ।समरे पातयिष्यामि स्वयमेव भृगूद्वह ॥ ९ ॥

Segmented

गमिष्यामि तु तत्र अहम् यत्र भीष्मम् तपोधन समरे पातयिष्यामि स्वयम् एव भृगूद्वह

Analysis

Word Lemma Parse
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
तु तु pos=i
तत्र तत्र pos=i
अहम् मद् pos=n,g=,c=1,n=s
यत्र यत्र pos=i
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
तपोधन तपोधन pos=a,g=m,c=8,n=s
समरे समर pos=n,g=n,c=7,n=s
पातयिष्यामि पातय् pos=v,p=1,n=s,l=lrt
स्वयम् स्वयम् pos=i
एव एव pos=i
भृगूद्वह भृगूद्वह pos=n,g=m,c=8,n=s