Original

भीष्म उवाच ।एवमुक्त्वा ततो रामो विनिःश्वस्य महामनाः ।तूष्णीमासीत्तदा कन्या प्रोवाच भृगुनन्दनम् ॥ ५ ॥

Segmented

भीष्म उवाच एवम् उक्त्वा ततो रामो विनिःश्वस्य महामनाः तूष्णीम् आसीत् तदा कन्या प्रोवाच भृगुनन्दनम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
ततो ततस् pos=i
रामो राम pos=n,g=m,c=1,n=s
विनिःश्वस्य विनिःश्वस् pos=vi
महामनाः महामनस् pos=a,g=m,c=1,n=s
तूष्णीम् तूष्णीम् pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
कन्या कन्या pos=n,g=f,c=1,n=s
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
भृगुनन्दनम् भृगुनन्दन pos=n,g=m,c=2,n=s