Original

सा कन्या तपसा तेन भागार्धेन व्यजायत ।नदी च राजन्वत्सेषु कन्या चैवाभवत्तदा ॥ ४० ॥

Segmented

सा कन्या तपसा तेन भाग-अर्धेन व्यजायत नदी च राजन् वत्सेषु कन्या च एव भवत् तदा

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
कन्या कन्या pos=n,g=f,c=1,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
भाग भाग pos=n,comp=y
अर्धेन अर्ध pos=n,g=n,c=3,n=s
व्यजायत विजन् pos=v,p=3,n=s,l=lan
नदी नदी pos=n,g=f,c=1,n=s
pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
वत्सेषु वत्स pos=n,g=m,c=7,n=p
कन्या कन्या pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
भवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i