Original

भीष्ममेव प्रपद्यस्व न तेऽन्या विद्यते गतिः ।निर्जितो ह्यस्मि भीष्मेण महास्त्राणि प्रमुञ्चता ॥ ४ ॥

Segmented

भीष्मम् एव प्रपद्यस्व न ते ऽन्या विद्यते गतिः निर्जितो हि अस्मि भीष्मेण महा-अस्त्राणि प्रमुञ्चता

Analysis

Word Lemma Parse
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
एव एव pos=i
प्रपद्यस्व प्रपद् pos=v,p=2,n=s,l=lot
pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽन्या अन्य pos=n,g=f,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
गतिः गति pos=n,g=f,c=1,n=s
निर्जितो निर्जि pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
प्रमुञ्चता प्रमुच् pos=va,g=m,c=3,n=s,f=part