Original

सा वत्सभूमिं कौरव्य तीर्थलोभात्ततस्ततः ।पतिता परिधावन्ती पुनः काशिपतेः सुता ॥ ३८ ॥

Segmented

सा वत्स-भूमिम् कौरव्य तीर्थ-लोभात् ततस् ततस् पतिता परिधावन्ती पुनः काशि-पत्युः सुता

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
वत्स वत्स pos=n,comp=y
भूमिम् भूमि pos=n,g=f,c=2,n=s
कौरव्य कौरव्य pos=n,g=m,c=8,n=s
तीर्थ तीर्थ pos=n,comp=y
लोभात् लोभ pos=n,g=m,c=5,n=s
ततस् ततस् pos=i
ततस् ततस् pos=i
पतिता पत् pos=va,g=f,c=1,n=s,f=part
परिधावन्ती परिधाव् pos=va,g=f,c=1,n=s,f=part
पुनः पुनर् pos=i
काशि काशि pos=n,comp=y
पत्युः पति pos=n,g=m,c=6,n=s
सुता सुता pos=n,g=f,c=1,n=s