Original

ततोऽब्रवीत्सागरगा जिह्मं चरसि भामिनि ।नैष कामोऽनवद्याङ्गि शक्यः प्राप्तुं त्वयाबले ॥ ३३ ॥

Segmented

ततो ऽब्रवीत् सागरगा जिह्मम् चरसि भामिनि न एष कामो अनवद्य-अङ्गे शक्यः प्राप्तुम् त्वया अबले

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सागरगा सागरगा pos=n,g=f,c=1,n=s
जिह्मम् जिह्म pos=a,g=n,c=2,n=s
चरसि चर् pos=v,p=2,n=s,l=lat
भामिनि भामिनी pos=n,g=f,c=8,n=s
pos=i
एष एतद् pos=n,g=m,c=1,n=s
कामो काम pos=n,g=m,c=1,n=s
अनवद्य अनवद्य pos=a,comp=y
अङ्गे अङ्ग pos=a,g=f,c=8,n=s
शक्यः शक्य pos=a,g=m,c=1,n=s
प्राप्तुम् प्राप् pos=vi
त्वया त्वद् pos=n,g=,c=3,n=s
अबले अबल pos=a,g=f,c=8,n=s