Original

चरामि पृथिवीं देवि यथा हन्यामहं नृपम् ।एतद्व्रतफलं देहे परस्मिन्स्याद्यथा हि मे ॥ ३२ ॥

Segmented

चरामि पृथिवीम् देवि यथा हन्याम् अहम् नृपम् एतद् व्रत-फलम् देहे परस्मिन् स्याद् यथा हि मे

Analysis

Word Lemma Parse
चरामि चर् pos=v,p=1,n=s,l=lat
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
देवि देवी pos=n,g=f,c=8,n=s
यथा यथा pos=i
हन्याम् हन् pos=v,p=1,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
नृपम् नृप pos=n,g=m,c=2,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
व्रत व्रत pos=n,comp=y
फलम् फल pos=n,g=n,c=1,n=s
देहे देह pos=n,g=m,c=7,n=s
परस्मिन् पर pos=n,g=m,c=7,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
यथा यथा pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s