Original

कोऽन्यस्तमुत्सहेज्जेतुमुद्यतेषुं महीपतिम् ।साहं भीष्मविनाशाय तपस्तप्स्ये सुदारुणम् ॥ ३१ ॥

Segmented

को अन्यः तम् उत्सहेत् जेतुम् उद्यत-इषुम् महीपतिम् सा अहम् भीष्म-विनाशाय तपः तप्स्ये सु दारुणम्

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
अन्यः अन्य pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
उत्सहेत् उत्सह् pos=v,p=3,n=s,l=vidhilin
जेतुम् जि pos=vi
उद्यत उद्यम् pos=va,comp=y,f=part
इषुम् इषु pos=n,g=m,c=2,n=s
महीपतिम् महीपति pos=n,g=m,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
भीष्म भीष्म pos=n,comp=y
विनाशाय विनाश pos=n,g=m,c=4,n=s
तपः तपस् pos=n,g=n,c=2,n=s
तप्स्ये तप् pos=v,p=1,n=s,l=lrt
सु सु pos=i
दारुणम् दारुण pos=a,g=n,c=2,n=s