Original

सैनामथाब्रवीद्राजन्कृताञ्जलिरनिन्दिता ।भीष्मो रामेण समरे न जितश्चारुलोचने ॥ ३० ॥

Segmented

सा एनाम् अथ अब्रवीत् राजन् कृताञ्जलिः अनिन्दिता भीष्मो रामेण समरे न जितः चारु-लोचने

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
एनाम् एनद् pos=n,g=f,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
कृताञ्जलिः कृताञ्जलि pos=a,g=f,c=1,n=s
अनिन्दिता अनिन्दित pos=a,g=f,c=1,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
रामेण राम pos=n,g=m,c=3,n=s
समरे समर pos=n,g=n,c=7,n=s
pos=i
जितः जि pos=va,g=m,c=1,n=s,f=part
चारु चारु pos=a,comp=y
लोचने लोचन pos=n,g=f,c=8,n=s