Original

एषा मे परमा शक्तिरेतन्मे परमं बलम् ।यथेष्टं गम्यतां भद्रे किमन्यद्वा करोमि ते ॥ ३ ॥

Segmented

एषा मे परमा शक्तिः एतत् मे परमम् बलम् यथेष्टम् गम्यताम् भद्रे किम् अन्यद् वा करोमि ते

Analysis

Word Lemma Parse
एषा एतद् pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
परमा परम pos=a,g=f,c=1,n=s
शक्तिः शक्ति pos=n,g=f,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
परमम् परम pos=a,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
यथेष्टम् यथेष्ट pos=a,g=n,c=2,n=s
गम्यताम् गम् pos=v,p=3,n=s,l=lot
भद्रे भद्र pos=a,g=f,c=8,n=s
किम् pos=n,g=n,c=2,n=s
अन्यद् अन्य pos=n,g=n,c=2,n=s
वा वा pos=i
करोमि कृ pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s